________________
[१६०] स्यादिशब्दसमुच्चयः ।
थन्तो विशेषणरूपः पुंलिङ्गः "तकमथ्” शब्दः ।
तक्रमथ:
दि०
तृ०
तक्रमद्भिः तक्रमद्भ्यः
"
तक्रमत् .
तक्रमथौ तक्रमथम् तक्रमथा तक्रमभ्याम् तक्रमथे तकमथः
तक्रमथोः तक्रमथि हे तक्रमत् हे तक्रमथौ स्त्रीलिङ्गेऽप्येवम्।
"
T0
स०
तक्रमथाम् तर्कमत्सु हे तक्रमथ:
संबो
नपुंसकलिङ्गः ।
प्र०, द्वि० तक्रमत् , द् तक्रमथी तक्रमन्थि
शेषं तृतीयादौ 'तक्रमथ्' शब्दबत् । एवम्समुद्रमथ्, अग्निमथ् , नीलीमथ् आदयः ।
दन्तः पुंलिङ्गः "क्रव्याद्" शब्दः । .
क्रव्यादौ
क्रव्योदः
क्रव्यात्, द् क्रव्याम् क्रव्यादा क्रव्यादे क्रव्याद: "
क्रव्याद्भ्याम्
क्रव्याद्भिः क्रव्याद्भ्यः
क्रव्यादी
क्रव्यदाम्