________________
स्यादिशब्दसमुचयः। [१५९]
नपुंसकलिङ्गः। प्र०, द्वि० कृतवत् कृतवती कृतवन्ति
शेषं तृतीयादौ 'कृतवत्' शब्दवत् । एवम्धनवत्, चित्रवत्, घृतवत, आदयः । हिमवत, विद्युत्वत् भास्वत्, विवस्वत्, उदन्वत्, नमस्वत्, एते प्रायः पुंलिङ्गा । विवक्षया विशेषणरूपाः। जाम्बवत् हनुमत् शब्दाः पुंस्येव । एतेऽपि आयुष्यमत् शब्दवत्।
तन्तः पुंलिङ्गो “यावत्" शब्दः ।
'प्र०
यावान्
यावन्तौ यावतम् यावता
यावद्भ्याम् शेषं 'कृतवत्' शब्दवत् ।
यावन्तः यावतः यावद्भिः
स्त्रीलिङ्गः।
प्र०
यावत्यः
यावती यावत्यौ शेषं 'नदी' शब्दवत् ।
नपुंसकलिङ्गः ।
प्रक, द्वि० यावत् यावती यावन्ति
शेषं तृतीयादौ 'कृतवत्' शब्दवत् । एबम्-तावत् एतावत्, इयत्, कियत् आदयः ।