SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ [१५८] प्र० "प्र० प्र०, द्वि० कीणत् द्वि० पं० प० स० संबो० то क्रीणती शेषं 'नदी' शब्दवत् । स्यादिशब्दसमुच्चयः । स्त्रीलिङ्गः । क्रीणत्यौ नपुंसकलिङ्गः । क्रीणती क्रीणन्ति 1 शेषं तृतीयादौ 'भवत्' शब्दवत् । एयम् प्रीणत्, सुन्वत्, रुन्धत् तन्वत् आदयः । तन्तो विशेषणरूपः पुंलिङ्गः " कृतवत्" शब्दः । कृतवन्तौ 99 कृतवान् कृतवन्तम् कृतवता कृतवते कृतवतः " कृतवति हे कृतवन् कृतवदुद्भ्याम् "" "" कृतवतोः "" हे कृतवन्तौ स्त्रीलिङ्गः । कृतवत्यौ क्रीणत्यः कृतवती शेषं 'नदी' शब्दवत् । कृतवन्तः कृतवतः कृतवद्भिः कृतवद्भ्यः "" कृतवताम् कृतवत्सु हे कृतवन्तः कृतवत्यः
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy