________________
[१५८]
प्र०
"प्र०
प्र०, द्वि० कीणत्
द्वि०
पं०
प०
स०
संबो०
то
क्रीणती
शेषं 'नदी' शब्दवत् ।
स्यादिशब्दसमुच्चयः ।
स्त्रीलिङ्गः ।
क्रीणत्यौ
नपुंसकलिङ्गः ।
क्रीणती
क्रीणन्ति
1
शेषं तृतीयादौ 'भवत्' शब्दवत् । एयम् प्रीणत्, सुन्वत्, रुन्धत् तन्वत् आदयः ।
तन्तो विशेषणरूपः पुंलिङ्गः " कृतवत्" शब्दः ।
कृतवन्तौ
99
कृतवान्
कृतवन्तम्
कृतवता
कृतवते
कृतवतः
"
कृतवति हे कृतवन्
कृतवदुद्भ्याम्
""
""
कृतवतोः
""
हे कृतवन्तौ
स्त्रीलिङ्गः ।
कृतवत्यौ
क्रीणत्यः
कृतवती
शेषं 'नदी' शब्दवत् ।
कृतवन्तः
कृतवतः
कृतवद्भिः
कृतवद्भ्यः
""
कृतवताम् कृतवत्सु हे कृतवन्तः
कृतवत्यः