________________
प्र०
भान्तः
द्वि०
स्यादिशब्दसमुच्चयः ।
नपुंसकलिङ्गः। प्र०, द्वि० जक्षत् , द् जक्षती
जक्षति, न्ति शेषं तृतीयादौ 'भवत्' शब्दयत् । एवम्-दरिद्रत्, जाग्रत्, चकासत्, अनुशासत्, जुह्वत्, ददत. दधत् आदयः ।
पुंलिङ्गो "भात्" शब्दः । भात् भान्तौ भान्नम्
"
भातः शेषं तृतीयादौ 'भवत्' शब्दवत् ।
स्त्रीलिङ्गः । भाती भात्यौ
भात्यः भान्ती भान्त्यौ
भान्त्यः शेषं द्वौ अपि शब्दौ 'नदी' शब्दवत् ।
नपुंसकलिङ्गः । प्र०, दि० भात्, द् भाती, न्ती भान्ति
शेषं तृतीयादौ 'भवत्' शब्दवत् । एवम्-यत्, वात् , स्नात्, तुदत् , क्षिपत् आदयः ।
पुंलिङ्गः 'क्रीणत्' शब्दः । क्रीणन् क्रीणन्तौ क्रीणन्तः क्रीणतम् ". .. क्रोणतः शेष तृतीयादौ 'भवत् शब्दवत् । -
प्र०
प्र०