SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ प्र० भान्तः द्वि० स्यादिशब्दसमुच्चयः । नपुंसकलिङ्गः। प्र०, द्वि० जक्षत् , द् जक्षती जक्षति, न्ति शेषं तृतीयादौ 'भवत्' शब्दयत् । एवम्-दरिद्रत्, जाग्रत्, चकासत्, अनुशासत्, जुह्वत्, ददत. दधत् आदयः । पुंलिङ्गो "भात्" शब्दः । भात् भान्तौ भान्नम् " भातः शेषं तृतीयादौ 'भवत्' शब्दवत् । स्त्रीलिङ्गः । भाती भात्यौ भात्यः भान्ती भान्त्यौ भान्त्यः शेषं द्वौ अपि शब्दौ 'नदी' शब्दवत् । नपुंसकलिङ्गः । प्र०, दि० भात्, द् भाती, न्ती भान्ति शेषं तृतीयादौ 'भवत्' शब्दवत् । एवम्-यत्, वात् , स्नात्, तुदत् , क्षिपत् आदयः । पुंलिङ्गः 'क्रीणत्' शब्दः । क्रीणन् क्रीणन्तौ क्रीणन्तः क्रीणतम् ". .. क्रोणतः शेष तृतीयादौ 'भवत् शब्दवत् । - प्र० प्र०
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy