SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः । पुंलिङ्गो "अदत्" शब्दः । प्र० प्र० अदन् अदन्तः अदन्तौ इत्यादि 'भवत्' शब्दवत् । स्त्रीलिङ्गः । प्र० अदत्यः अदती . अदत्यो शेषं 'नदी' शब्दवत् । नपुंसकलिङ्गः। अदन्ति प्र०, द्वि० अदन् अदती शेष तृतीयादौ 'भवत्' शब्दवत् । पुंलिङ्गो "जक्षत्" शब्दः । प्र० जक्षतः 'द्वि० जक्षत् जक्षतौ । जशतम् शेषं तृतीयादौ 'भवत्' शब्दवत् । स्त्रीलिङ्गः । जंक्षत्यः 'जक्षती नक्षत्यो शेषं 'नदी' शब्दवत् । . .
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy