________________
प्र०
स्यादिशब्दसमुच्चयः । [१५५]
नपुंसकलिङ्गः । आयुष्यमत् आयुष्यमती आयुष्यमन्ति
शेषं तृतीगादौ 'मरूत्' शब्दवत् । एवम्-गोमत्, हिमवत्, धीमत्, अग्निमत् , विद्युत्वत्, भास्वत्, उदत्वत्, मालावत्, भगवत्, मरुत्वत्, श्रीमत्, मघवत्, भवत् आदयः ।
शतप्रत्ययान्तः पुंलिङ्गो "भवत्" शब्दः । प्र० भवन्
भवन्तौ
भवन्तः भवन्तम्
भवतः तृ० भवता भवद्भ्याम् भवद्भिः च० भबते
भवद्भ्यः भवतः " भवतोः
भवताम् भवति "
भवत्सु संबो० हे भवन् हे भवन्तौ . हे भवन्त::
द्वि०
"
स्त्रीलिङ्गः । प्र० भवन्तः भवन्त्यो
भवन्त्यः शेषं 'नदी' शब्दबत् ।।
नपुंसकलिङ्गः । प्र०, द्वि० भवतू, द् भवती
भवन्ति __शेषं तृतीयादौ 'भवत्' शब्दवत् । एवम् दीव्यत्, सीव्यत् , चोरयत्, कारयत्, चिकीर्षत् आदयः ।