SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ [१५४] स्यादिशब्दसमुच्चयः । तन्तो विशेषणरूपः पुंलिङ्गो "बृहत्' शब्दः । बृहन् बृहन्तों बृहन्तम् बृहता बृहद्भ्याम् शेषं तृतीयादौ 'मरुत्' शब्दवत् । बृहन्तः बृहतः बृहहद्भिः . स्त्रीलिङ्गः। प्र० बृहत्य: बृहती बृहत्यौ शेषं 'नदी' शब्दवत् । प्र० द्वि० नपुंसकलिङ्गः। प्र०, द्वि० बृहत् , द् बृहती बृहन्ति शेषं तृतीयादौ 'मरुत्' शब्दवत् । तन्तो विशेषणरूपः पुंलिङ्गः “आयुष्यमत्” शब्दः । आयुष्यमान् आयुष्यमन्तौ आयुष्यमन्तः आयुष्यमन्ताम् 'आयुष्यमतः संबो० हे आयुष्यमन् हे आयुष्यमन्तौ हे आयुष्यमन्तः शेषं तृतीयादौ 'मरुत्' शब्दवत् । स्त्रीलिङ्गः। आयुष्यमती आयुष्यमत्यौ आयुष्यमत्यः शेष 'नदी' शवब्दात् प्र०
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy