________________
[१५४]
स्यादिशब्दसमुच्चयः । तन्तो विशेषणरूपः पुंलिङ्गो "बृहत्' शब्दः ।
बृहन् बृहन्तों बृहन्तम् बृहता बृहद्भ्याम् शेषं तृतीयादौ 'मरुत्' शब्दवत् ।
बृहन्तः बृहतः बृहहद्भिः
. स्त्रीलिङ्गः।
प्र०
बृहत्य:
बृहती बृहत्यौ शेषं 'नदी' शब्दवत् ।
प्र० द्वि०
नपुंसकलिङ्गः। प्र०, द्वि० बृहत् , द् बृहती
बृहन्ति शेषं तृतीयादौ 'मरुत्' शब्दवत् । तन्तो विशेषणरूपः पुंलिङ्गः “आयुष्यमत्” शब्दः ।
आयुष्यमान् आयुष्यमन्तौ आयुष्यमन्तः आयुष्यमन्ताम्
'आयुष्यमतः संबो० हे आयुष्यमन् हे आयुष्यमन्तौ हे आयुष्यमन्तः शेषं तृतीयादौ 'मरुत्' शब्दवत् ।
स्त्रीलिङ्गः। आयुष्यमती आयुष्यमत्यौ आयुष्यमत्यः शेष 'नदी' शवब्दात्
प्र०