________________
प्र० ब० आपः । द्वि० ब० अपः । च०ब० अद्भ्यः । पं० ब० अदुभ्यः । स०ब० अप्सु
ᄋ
द्वि०
स्यादिशब्दसमुच्चयः ।
पन्तः स्त्रीलिङ्गो "अप्" शब्दः ।
तृ०
च०
पं०
ष०
स०
संबो०
प्र०
द्वि०
पन्तो विशेषणरूपः पुंलिङ्गः “शुच्यप्” शब्दः ।
शुच्यापौ
""
शुच्याप्-ब्
शुच्यापम्
शुच्यपा
शुच्यपे
शुच्यपः
""
शुच्यद्भ्याम्
""
""
शुच्यपोः
,,
शुच्यपि
हे शुच्या ब हे शुच्ययापौ
स्त्रीलिङ्गेऽप्येवम् ।
नपुंसकलिङ्गः ।
प्र०, द्वि० शुच्यप् शुच्यपी
[१७३]
तृ० ब०
अद्भिः ।
ष० ब०
अपाम् ।
संबो० ब० हे ओप्
""
शुच्यापः
शुच्यपः शुच्यद्भिः
शुच्यद्भ्यःः
""
शुच्यपाम् शुच्यप्सु हे शुच्यापः
शुच्यम्पियाम्पि
शेषं तृतीयादौ 'शुच्यप्' शब्दवत् । एवम् - स्वप्, अत्यप्, बह्वप् आदयः ।
पन्तो विशेषणरूपः पुंलिङ्गो “मण्डपलिप्” शब्दः ।
मण्डपलिप्, व् मंण्डपलिपौ
मण्डलिबम्
मण्डप लिपः:
""