SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ प्र० ब० आपः । द्वि० ब० अपः । च०ब० अद्भ्यः । पं० ब० अदुभ्यः । स०ब० अप्सु ᄋ द्वि० स्यादिशब्दसमुच्चयः । पन्तः स्त्रीलिङ्गो "अप्" शब्दः । तृ० च० पं० ष० स० संबो० प्र० द्वि० पन्तो विशेषणरूपः पुंलिङ्गः “शुच्यप्” शब्दः । शुच्यापौ "" शुच्याप्-ब् शुच्यापम् शुच्यपा शुच्यपे शुच्यपः "" शुच्यद्भ्याम् "" "" शुच्यपोः ,, शुच्यपि हे शुच्या ब हे शुच्ययापौ स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः । प्र०, द्वि० शुच्यप् शुच्यपी [१७३] तृ० ब० अद्भिः । ष० ब० अपाम् । संबो० ब० हे ओप् "" शुच्यापः शुच्यपः शुच्यद्भिः शुच्यद्भ्यःः "" शुच्यपाम् शुच्यप्सु हे शुच्यापः शुच्यम्पियाम्पि शेषं तृतीयादौ 'शुच्यप्' शब्दवत् । एवम् - स्वप्, अत्यप्, बह्वप् आदयः । पन्तो विशेषणरूपः पुंलिङ्गो “मण्डपलिप्” शब्दः । मण्डपलिप्, व् मंण्डपलिपौ मण्डलिबम् मण्डप लिपः: ""
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy