________________
[१७४] तृ०
स्यादिशब्दसमुच्चयः । मण्डपलिपा मण्डपलिब्भ्याम् मण्डपलिब्भिः शेषं तृतीयादौ 'शूच्यप्' शब्दवत् । स्त्रीलिङ्गेऽप्येवम्
नपुंसकलिङ्गः।
प्र०. द्वि० मण्डपलिए, ब् मण्डपलिपी मण्डपलिम्पि
शेषं तृतीयादौ 'मण्डपलिप्' शब्दवत् । एवम्अक्षरलुप, मन्त्रजप, गुप् आदयः ।
फन्तो विशेषणरूपः पुंलिङ्गो "अरितुम्" शब्दः ।
अरितुफः
प्र० 'द्वि० तृ०
अरितुप, ब् अरितुफौ अरितुफम् अरितुफा अरितुब्भ्याम् अरितुफि अरितुफोः अगेऽप्येवम् । स्त्रीलिङ्गेऽप्येवम् ।
अरितुभिः अरितुप्सु
स०
नपुंसकलिङ्गः।
अरितुम्फि
प्र०, द्वि० अरितुप्, ब् अरितुफी
एवम्-माल्पगुफ् आदयः ।
बन्तो विशेषणरूपः पुंलिङ्गः "पुत्रचुम्ब" शब्दः ।
प्र०
पुत्रचुम्बी
पुत्रचुम्बः
पुत्रचुम्प, ब् पुत्रचुम्बम्