SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ [१७४] तृ० स्यादिशब्दसमुच्चयः । मण्डपलिपा मण्डपलिब्भ्याम् मण्डपलिब्भिः शेषं तृतीयादौ 'शूच्यप्' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् नपुंसकलिङ्गः। प्र०. द्वि० मण्डपलिए, ब् मण्डपलिपी मण्डपलिम्पि शेषं तृतीयादौ 'मण्डपलिप्' शब्दवत् । एवम्अक्षरलुप, मन्त्रजप, गुप् आदयः । फन्तो विशेषणरूपः पुंलिङ्गो "अरितुम्" शब्दः । अरितुफः प्र० 'द्वि० तृ० अरितुप, ब् अरितुफौ अरितुफम् अरितुफा अरितुब्भ्याम् अरितुफि अरितुफोः अगेऽप्येवम् । स्त्रीलिङ्गेऽप्येवम् । अरितुभिः अरितुप्सु स० नपुंसकलिङ्गः। अरितुम्फि प्र०, द्वि० अरितुप्, ब् अरितुफी एवम्-माल्पगुफ् आदयः । बन्तो विशेषणरूपः पुंलिङ्गः "पुत्रचुम्ब" शब्दः । प्र० पुत्रचुम्बी पुत्रचुम्बः पुत्रचुम्प, ब् पुत्रचुम्बम्
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy