________________
तृ०
स०
प्र०
द्वि०
: प्र०, द्वि० पुत्रचुम्प्, ब्
I
तृ०
स०
स्यादिशब्दसमुच्चयः ।
प्र०
द्वि०
तृ०
पुत्रचुम्बा पुत्रचुम्बि
पुत्रचुम्ब्भ्याम् पुत्रचुम्बोः
अग्रेऽप्येवम् । स्त्रीलिङ्गेऽप्येवम् ।
नपुंसकलिङ्गः ।
पुत्रचुम्बी
पुत्रचुम्बि शेषं तृतीयादौ पुंलिङ्ग 'पुत्रचुम्बू' शब्दवत् । एवम्प्रियचुम्बू, अतिलम्बू, आदयः ।
भन्तो स्त्रीलिङ्गः " ककुभू " शब्दः ।
ककुभौ
""
ककुप्, ब्
ककुभम्
ककुभा
ककुभि
अग्रेऽप्येवम् ।
विधप्, ब् विदभम्
विदभा
[१७५] पुत्रचुभिः
पुत्रचुम्प्सु, फ्सु
ककुब्भ्याम् ककुभोः
भन्तो विशेषणरूपः पुंलिङ्गः "विदभ्” शब्दः ।
विदभौ
विदभः
,,
""
विदभिः
विदग्भ्याम्
अग्रेऽप्येवम् । स्त्रीलिङ्गऽप्येवम् ।
प्र०, द्वि० विधप्, ब्
ककुभः
,,
ककुभिः
ककुप्सु
नपुंसकलिङ्गः ।
विदभी
विदम्भि
पुंलिङ्ग 'विघभ्' शब्दवत् । एवम् -
शेषं तृतीयादौ गर्दभ्, कृतानुष्टुभ्, दृष्टककुभ् आदयः ।