SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ तृ० स० प्र० द्वि० : प्र०, द्वि० पुत्रचुम्प्, ब् I तृ० स० स्यादिशब्दसमुच्चयः । प्र० द्वि० तृ० पुत्रचुम्बा पुत्रचुम्बि पुत्रचुम्ब्भ्याम् पुत्रचुम्बोः अग्रेऽप्येवम् । स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः । पुत्रचुम्बी पुत्रचुम्बि शेषं तृतीयादौ पुंलिङ्ग 'पुत्रचुम्बू' शब्दवत् । एवम्प्रियचुम्बू, अतिलम्बू, आदयः । भन्तो स्त्रीलिङ्गः " ककुभू " शब्दः । ककुभौ "" ककुप्, ब् ककुभम् ककुभा ककुभि अग्रेऽप्येवम् । विधप्, ब् विदभम् विदभा [१७५] पुत्रचुभिः पुत्रचुम्प्सु, फ्सु ककुब्भ्याम् ककुभोः भन्तो विशेषणरूपः पुंलिङ्गः "विदभ्” शब्दः । विदभौ विदभः ,, "" विदभिः विदग्भ्याम् अग्रेऽप्येवम् । स्त्रीलिङ्गऽप्येवम् । प्र०, द्वि० विधप्, ब् ककुभः ,, ककुभिः ककुप्सु नपुंसकलिङ्गः । विदभी विदम्भि पुंलिङ्ग 'विघभ्' शब्दवत् । एवम् - शेषं तृतीयादौ गर्दभ्, कृतानुष्टुभ्, दृष्टककुभ् आदयः ।
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy