________________
. [१७६] स्यादिशब्दसमुच्चयः ।
नन्तो विशेषणरूपः पुंलिङ्गः "प्राप्तशम्” शब्दः ।
प्र०
द्वि०
प्राप्तशम् प्राप्तशमौ प्राप्तशमः प्राप्तशमम्
" प्राप्तशमा प्राप्तशम्भ्याम् | মালিঃ प्राप्तशमे
प्राप्तशम्भ्यः प्राप्तशभः
प्राप्तशमोः प्राप्तशमाम् प्राप्तशमि
प्राप्तशम्सु हे प्राप्तशम् हे प्राप्तशमौ हे प्राप्तशमः स्त्रीलिङ्गेऽप्येबम् ।
ष०
स०
संबो०
नपुंसकलिङ्गः।
प्र०, द्वि० प्राप्तशम् प्राप्तशमी | মমি
शेषं तृतीयादौ 'प्रोप्तशम्' शब्दवत् । एवम्मन्तव्ययम्-नक्तम्, तुष्णीम्, सम् आदयः।
यन्तो विशेषणरूपः पुंलिङ्गो "अव्यय” शब्दः ।
अव्ययौ
अव्ययः
अव्यय अव्ययम् अव्यया अव्यये अव्ययः
अव्ययभ्याम्
अव्यरिभः अव्ययभ्यः
अव्ययोः
अव्ययाम्