SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ . [१७६] स्यादिशब्दसमुच्चयः । नन्तो विशेषणरूपः पुंलिङ्गः "प्राप्तशम्” शब्दः । प्र० द्वि० प्राप्तशम् प्राप्तशमौ प्राप्तशमः प्राप्तशमम् " प्राप्तशमा प्राप्तशम्भ्याम् | মালিঃ प्राप्तशमे प्राप्तशम्भ्यः प्राप्तशभः प्राप्तशमोः प्राप्तशमाम् प्राप्तशमि प्राप्तशम्सु हे प्राप्तशम् हे प्राप्तशमौ हे प्राप्तशमः स्त्रीलिङ्गेऽप्येबम् । ष० स० संबो० नपुंसकलिङ्गः। प्र०, द्वि० प्राप्तशम् प्राप्तशमी | মমি शेषं तृतीयादौ 'प्रोप्तशम्' शब्दवत् । एवम्मन्तव्ययम्-नक्तम्, तुष्णीम्, सम् आदयः। यन्तो विशेषणरूपः पुंलिङ्गो "अव्यय” शब्दः । अव्ययौ अव्ययः अव्यय अव्ययम् अव्यया अव्यये अव्ययः अव्ययभ्याम् अव्यरिभः अव्ययभ्यः अव्ययोः अव्ययाम्
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy