SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ स० संवो० до द्वि० प्र०, द्वि० अव्यय् पं० स० संबो० प्र० द्वि० स्यादिशब्दसमुच्चयः । १२ अव्ययि हे अव्यय् स्त्रीलिङ्गेऽप्येवम् । . " हे अव्ययौ नपुंसकलिङ्गः । नय्, क्षय् आदयः । अव्ययौ अव्ययः शेषं पुंलिङ्गः ' अव्यय्' शब्दवत् । पवम् - जय्, द्वाः द्वारम् रन्तः स्त्रीलिङ्गो "गिर्” शब्दः । गीः गिरम् गिरा गिरे गिरः "" गिरि हे गीः एयम्-धुर, पुर, जूर थादय । रन्तः स्त्रीलिङ्गो " द्वार् ” शब्दः । गिरः "" गीर्भ्याम् "" "" गिरोः "" हे गिरौ [१७७] द्वारौ " अव्यय्सु हे अव्ययः गिरः "" गीर्भिः गीर्न्यः "" गिराम् गीर्षु हे गिरः द्वारः ""
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy