________________
-
"
[१७८] म्याब्दिसम्म बायः । १०. द्वारा द्वााम् द्वाभिः चशद्वारे
द्वाभ्य... पं० द्वारः ष०
द्वारोः . द्वाराम् स० द्वारि ! " . द्वार्ष संबो० हे द्वाः हेद्वारी हे द्वारः
एवम्-वार शब्दः । अन्ये तु क्लीवे तन्मते
नपुंसकलिङ्गो "बार" शब्दः । प्र०, द्वि० वाः वारी
वारि शेषं तृतीयादौ 'द्वार' शब्दवत्।
रन्तो विशेषणरूपः पुंलिङ्गः “सुगिर्" शब्दः । प्र० सुगीः सुगिरौ सुगिरः शेषं सर्वरूपाणि 'गिर' शब्दयत् । स्त्रीलिङ्गेऽप्येवम्।
नपुंसकलिङ्गः । प्र०, द्वि० सुगीः सुतीरी सुगिरि
शेषं तृतीयादौ 'गिर्' शब्दवत् ।। . लन्तो बिशेषणरूपः पुंलिङ्गो "विगल" शब्दः ।
विमल् विमलम्
विमलो
विमल: