SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ - " [१७८] म्याब्दिसम्म बायः । १०. द्वारा द्वााम् द्वाभिः चशद्वारे द्वाभ्य... पं० द्वारः ष० द्वारोः . द्वाराम् स० द्वारि ! " . द्वार्ष संबो० हे द्वाः हेद्वारी हे द्वारः एवम्-वार शब्दः । अन्ये तु क्लीवे तन्मते नपुंसकलिङ्गो "बार" शब्दः । प्र०, द्वि० वाः वारी वारि शेषं तृतीयादौ 'द्वार' शब्दवत्। रन्तो विशेषणरूपः पुंलिङ्गः “सुगिर्" शब्दः । प्र० सुगीः सुगिरौ सुगिरः शेषं सर्वरूपाणि 'गिर' शब्दयत् । स्त्रीलिङ्गेऽप्येवम्। नपुंसकलिङ्गः । प्र०, द्वि० सुगीः सुतीरी सुगिरि शेषं तृतीयादौ 'गिर्' शब्दवत् ।। . लन्तो बिशेषणरूपः पुंलिङ्गो "विगल" शब्दः । विमल् विमलम् विमलो विमल:
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy