SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ | 0.2 १० स्यादिशब्दसमुचा । [१९] विमला विमल्भिः विमले विमल्भ्यः विमलः विमलोः विमलाम् विमलि यिमल्सु ० हे विमल् हे विमलौ हे विमल: स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गः। ro, द्वि० विमल विमली विमलि शेष तृतीयादौ 'विमल' शब्दवत् । एवम्-धवल, उज्ज्वल , कमल आदयः । वन्तः स्त्रीलिङ्गो "दिव" शब्दः । द्यौः दिवौ . दिवः दिवम् " दिवा धुभ्याम् धुमिः दिवे' धुभ्यः दिवः दिवोः दिवि धुषु संबो० हे द्योः हे दिवौ हे दिवः वान्तो विशेषणरूपः पुंलिङ्गः “सुदिव्" शब्दः । to सुद्यौः सुदिवौ सुदिवः शेषं सर्वरूपाणि 'दिव्' शब्दवत् । स्त्रीलिमेऽप्येवम्। " दिवाम् - 0
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy