________________
स्यादिशब्दसमुच्चयः । आकारान्ती विशेषणरूपः पुंलिङ्गो “अतजर" [जरा] शब्दः ।
प्र० अतिजरः अतिजरौ अतिजराः
शेषं द्वितीयादौ 'देव' शब्दवत् । जरस् आदेशे तु-"अतिजरस्" शब्दः ।
पुंलिङ्गः।
अतिजरसौ
अतिजरसः
अतिजरः अतिजरसम् अतिजरसा अतिजरसे अतिजरसः
अतिजराभ्याम्
अतिजरसोः
अतिजरसैः अतिजरेभ्यः अतिजरेभ्यः अतिजरसाम् अतिजरेषु हे अतिजरसः
स० संबो
अतिजरसि हे अतिजर
हे अतिजरसौ
स्त्रीलिङ्गः। अतिजरा “श्रद्धा" शब्दवत् ।
नपुंसकलिङ्गः। प्र०, द्वि० अतिजरम् अतिजरे अतिजराणि
शेषं तृतीयादौ 'देव' शब्दवत् । जरस आदेशे तु--
प्र० द्वि० अतिजरः अतिजरसी अजरान्सि
अतिजरसम् , शेषं तृतीयादौ 'अतिजरसू' शब्दवत् ।