SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः । आकारान्ती विशेषणरूपः पुंलिङ्गो “अतजर" [जरा] शब्दः । प्र० अतिजरः अतिजरौ अतिजराः शेषं द्वितीयादौ 'देव' शब्दवत् । जरस् आदेशे तु-"अतिजरस्" शब्दः । पुंलिङ्गः। अतिजरसौ अतिजरसः अतिजरः अतिजरसम् अतिजरसा अतिजरसे अतिजरसः अतिजराभ्याम् अतिजरसोः अतिजरसैः अतिजरेभ्यः अतिजरेभ्यः अतिजरसाम् अतिजरेषु हे अतिजरसः स० संबो अतिजरसि हे अतिजर हे अतिजरसौ स्त्रीलिङ्गः। अतिजरा “श्रद्धा" शब्दवत् । नपुंसकलिङ्गः। प्र०, द्वि० अतिजरम् अतिजरे अतिजराणि शेषं तृतीयादौ 'देव' शब्दवत् । जरस आदेशे तु-- प्र० द्वि० अतिजरः अतिजरसी अजरान्सि अतिजरसम् , शेषं तृतीयादौ 'अतिजरसू' शब्दवत् ।
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy