________________
[९२ ष० स० संबो०
प्र०
নিয়া
निशे
TO
निशे
प० ष०
स्यादिशब्दसमुच्चयः ।
जरसोः जरसाम् जरसि
जरासु हे जरे हे जरसौ
हे जरसः विकल्पपक्षे 'श्रद्धा' शब्दवत् । आकारान्तः स्त्रीलिङ्गो “निशा" शब्दः ।
निशाः निशाम्
निश: নিয়া निभ्याम् निभिः
निज्भ्यः निशः निशोः
निशाम् निशि हे निशे हे निशे हे निशः विकल्पपक्षे 'श्रद्धा' शब्दवत् । आकारान्तः स्त्रिलिङ्गो "नासिका" शब्दः । नासिका नासिके नासिकाः नसिकाम् "
नसः नसा
नोभ्याम् नोभिः नसे
नोभ्यः नसः नसोः
नसाम् नसि
नत्सु हे नासिके हे नासिकौ . हे नासिकाः विकल्पपक्षे 'श्रद्धा' शब्दवत् ।
निच्छु
संबो
प्र०
द्वि०
च०
पे० 'ष० स० संबो०