________________
[९१]
च०
हाहाभ्यः
पं०
ष० स० संबो०
स्यादिशब्दसमुच्चयः । हाहे हाहः
हाहोः हाहि है हाहाः हे हाहौ एवम्-क्तवा, टा. ना आदयः।
हाहाम् हाहासु हे हाहाः
आकारान्तः स्त्रीलिङ्गः "श्रद्धा" शब्दः ।
प्र०
श्रद्धाः
द्वि०
च०
पं०
प्रद्धा
श्रद्धे श्रद्धाम् श्रद्धया
श्रद्धाभ्याम् श्रद्धाभिः श्रद्धायै
श्रद्धाभ्यः श्रद्धायाः श्रद्धयोः
श्रद्धानाम् श्रद्धायाम्
श्रद्धासु हे श्रद्ध हे श्रद्धे
हे श्रद्धाः एवम्-शाला, माला, कृपा, गङ्गा, रमा आदयः।।
ष०
स०
संबो०
आकारान्तः स्त्रिीलिङ्गो "जरा” शब्दः ।
जरसौ
जरसः
प्र० द्वि०
जरा जरसम् जरसा जरसे जरसः
जराभ्याम्
जराभिः जराभ्यः