SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ [९१] च० हाहाभ्यः पं० ष० स० संबो० स्यादिशब्दसमुच्चयः । हाहे हाहः हाहोः हाहि है हाहाः हे हाहौ एवम्-क्तवा, टा. ना आदयः। हाहाम् हाहासु हे हाहाः आकारान्तः स्त्रीलिङ्गः "श्रद्धा" शब्दः । प्र० श्रद्धाः द्वि० च० पं० प्रद्धा श्रद्धे श्रद्धाम् श्रद्धया श्रद्धाभ्याम् श्रद्धाभिः श्रद्धायै श्रद्धाभ्यः श्रद्धायाः श्रद्धयोः श्रद्धानाम् श्रद्धायाम् श्रद्धासु हे श्रद्ध हे श्रद्धे हे श्रद्धाः एवम्-शाला, माला, कृपा, गङ्गा, रमा आदयः।। ष० स० संबो० आकारान्तः स्त्रिीलिङ्गो "जरा” शब्दः । जरसौ जरसः प्र० द्वि० जरा जरसम् जरसा जरसे जरसः जराभ्याम् जराभिः जराभ्यः
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy