________________
[९०] स्यादिशब्दसमुच्चयः ।
अकारान्तो नपुंसकलिङ्ग “आसन" शब्दः ।
आसने
आसनम् "
आसनेन, आसनाभ्याम् , आस्ना
आसन्भ्याम् आसनाय, आसनाभ्याम् , आस्ने
आसन्भ्याम् आसनात्, आसनाभ्याम्, आस्नः आसन्भ्याम् आसनस्य, आसनयोः. आस्नः
आस्नोः आसने, आसनयोः. आस्नि,आसनि आस्नोः हे आसन हे आसने
आसनानि आसनानि, आसानि आसनैः, आसन्भिः आसनेभ्यः, आसन्भ्यः आसनेभ्यः , आसन्भ्यः आसनाम्, आस्नाम्
स०
आसनेषु,
संबो०
आसन्सु हे आसनानि
अकारान्तो विशेषणरूपः "शुक्ल" शब्दः । पुलिङ्गे 'देव' शब्दवत् । स्त्रीलिङ्गे 'श्रद्धा' शब्दवत् । नपुंसकलिङ्गे 'कुण्ड' शब्दवत् । एवम्-रक्त, श्वेत, विरक्त, कृष्ण, उज्ज्वल आदयः ।
आकारान्तः पुलिङ्गो 'हाहा' शब्दः ।
हाहौ
द्वि०
हाहाः हाहाम् हाहा
हाहाः हाहः
हाहाभ्याम्
हाहामिः