SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ च० पं० प० स० संबो० до द्रि० तृ० च० पं० प० स० संबो० स्यादिशब्दसमुच्चयः । हृदयाय, हृदे हृदयात्, हृदः हृदयस्य, हृदः हृदये, हृदि हे हृदय उदकम् "" अकारान्तो नपुंसकलिङ्ग उदके उदकेन, उद्गा उदकाय, उद्वे उदकात्, उद्गः उदकस्य, उद्गः उदके, उद्वि हे उदके हृदयाभ्याम्, हृदयेभ्यः. हृद्भ्याम् हृदयाभ्याम्, हृदुद्भ्याम् हृदयोः, हृदोः हृदयोः, हृदोः हे हृदये 55 66 उदक "" उदकाभ्याम्, उदभ्याम् उदकाभ्याम्, उदभ्याम् उदकाभ्याम्, उदद्भ्याम् उदयोः, उद्गोः उदयोः, उद्गो: हे उदके [८९] हृद्भ्यः हृदयेभ्यः, हृद्भ्यः हृदयानाम्, हृदाम् हृदयेषु, हृत्सु, थ्सु हे हृदयानि शब्दः । उदकानि उदकानि, उदानि उदकैः, उदभिः उदकेभ्यः, : उदभ्यः उदकेभ्यः, उद्भ्यः उदकानाम्, उद्गाम् उदकेषु, उदसु हे उदकानि
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy