SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ [<<] प० स० संबो० प्र० द्वि० पं० प० स० संबो० प्र० द्वि० तृ० स्यादिशब्दसमुच्चयः । यूषभ्याम् यूषयोः, यूषोः यूष्णः यूषे, युषण, for यूषयोः, यूषोः हे यूप हे यूप अकारान्तो नपुंसकलिङ्गः यूष्णे यूषस्य, कुम् 99 कुण्डेन कुण्डाय कुण्डात् कुण्डस्य कुण्डे हे कुण्ड हृदयम् कुण्डे 99 "" हृदयेन, हृदा "" कुण्डाभ्याम् 66 ": कुण्डयोः "" हे कुण्डे कुण्ड हृदये "" "" कुण्डानाम् कुण्डेषु हे कुण्डानि एवम् धन, वन, तोय, फल, पुष्प आदयः । यूषभ्यः यूषानाम्, यूषाम् यृषेषु, हृदयाभ्याम्, हृद्भ्याम् यूब सु ह यूषाः अकारान्त नपुंसकलिङ्गो "हृदय" शब्दः । शब्दः । कुण्डानि "" कुण्डैः कुण्डेभ्यः 99 हृदयानि हृदयानि, हन्दि हृदयैः, हद्भि:
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy