SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ [८७] स्थादिशब्दसमुच्चयः । अकारान्तः पुंलिङ्गः “पाद" शब्दः । पादौ %EO पादः पादम् पादेन, पदा पादाय, पदे पादात्, पद: पादस्य, पदः पादे, पादाभ्याम्, पद्भ्याम् पादाभ्याम्, पदभ्याम् पादाभ्याम्, पद्भ्याम् पादयोः, पदोः पादयोः, पदोः हे पादौ पादाः पादान, पदः पादैः, पद्भिः पादेभ्य, पदभ्यः पादेभ्यः, पदभ्यः पादानाम्, पदाम् पादेषु, पत्सु, थसु : पदि अकारान्तः पुंलिङ्गो "यूष” शब्दः । यूषः यूषम् यूषाः यूषान, यूष्णः यूषेन, यूषा यूषया, यूष्णा यूषात्, यूषाभ्याम् , यूषभ्याम् यूषाभ्याम् , यूषभ्याम् यूषाभ्याम् , यूषैः, यूषभिः यूषाभ्यः, यूषभ्यः यूषाभ्यः
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy