________________
[८७]
स्थादिशब्दसमुच्चयः । अकारान्तः पुंलिङ्गः “पाद" शब्दः ।
पादौ
%EO
पादः पादम् पादेन, पदा पादाय, पदे पादात्, पद: पादस्य, पदः पादे,
पादाभ्याम्, पद्भ्याम् पादाभ्याम्, पदभ्याम् पादाभ्याम्, पद्भ्याम् पादयोः, पदोः पादयोः, पदोः हे पादौ
पादाः पादान, पदः पादैः, पद्भिः पादेभ्य, पदभ्यः पादेभ्यः, पदभ्यः पादानाम्, पदाम् पादेषु, पत्सु, थसु :
पदि
अकारान्तः पुंलिङ्गो "यूष” शब्दः ।
यूषः यूषम्
यूषाः यूषान,
यूष्णः
यूषेन, यूषा यूषया, यूष्णा यूषात्,
यूषाभ्याम् , यूषभ्याम् यूषाभ्याम् , यूषभ्याम् यूषाभ्याम् ,
यूषैः, यूषभिः यूषाभ्यः, यूषभ्यः यूषाभ्यः