________________
स्यादिशब्दसमुच्चयः ।
STO
म०
मासेन,
मासभ्याम् मासैः, मासा
माझ्याम् माद्रिः मासाय,
मासभ्याम्, मासेभ्यः, मासे
माद्भ्याम् माझ्यः मासात्,
मासभ्याम्, मासेभ्यः,. मासः
माभ्याम् मादभ्यः मासस्य,
मासयोः, मासानाम्, मासः
मासोः मासाम् मासे,
मासयोः, मासेषु, मासि
मासोः मात्सु, थ्सु हे मास
हे मासौ हे मासा:अकारान्तः पुंलिङ्गो " दन्त" शब्दः दन्तः
दन्तौ दन्ताः दन्तम्
दन्तान्,
दतः दन्तेन,
दन्ताभ्याम्, दन्तैः, दता
दद्भ्याम् दद्भिः दन्ताय,
दन्ताभ्याम्, दन्तेभ्यः, दते
दभ्याम् दभ्यः दन्तात्, दन्ताभ्याम्, दन्तेभ्यः,, दतः
दद्भ्याम् दद्भ्यः दन्तस्य, दन्तयोः,
दन्ताम्, दतः
दतोः दताम् दन्ते,
दन्तयोः, दन्तेषु, दति
दतोः दत्सु. थ्सु हे दन्तौ हे दन्ताः
स०