SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयान्तर्गत शब्दरूपमाला -05 [ स्वरान्ताः शब्दाः] देवः देवौ प्रथमाद्वितीयोतृतीयाचतुर्थीपञ्चमीषष्ठीसप्तमी- संबोधन- अकारान्तः पुंलिङ्गो " देव " शब्दः । एकवचन द्विवचन बहुवचन देवाः देवम् देवान् देवेन देवाभ्याम् देवैः देवाय देवेभ्यः देवात् देवस्य देवयोः देवानाम् देवे हे देव हे देवों हे देवाः एवम्-जिन, राम, घट, पट, कृष्ण आदयः । देवेषु अकारान्तः पुंलिङ्गो "मास' शब्दः । मासः मासौ मासम् द्वि० मासा: मासान्, मासः
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy