SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ [९४] स्यादिशब्दसमुच्चयः । आकारान्तः रत्रीलिङ्गो "अम्बा" शब्दः । संबो० हे अम्ब हे अम्बे हे अम्बाः शेषं प्रथमादौ 'श्रद्धा' शब्दवत् । एवम्-अक्का, अल्ला आदयः । __ आकारान्तो विशेषणरूपः “सोमपा” शब्दः । पुंलिङ्गे 'हाहा' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गे सोमप 'कुण्ड' शब्दवत् । एबम्-कीलालपा, क्षीरपा, धर्मत्रा, अग्रेगा, उदधिका, गोषा, अजजा आदयः। इकारान्तः पुंलिङ्गो "अग्नि" शब्दः । प्र० अग्निम् अग्नये पं० अग्निः अग्नी अग्नयः अग्नीन् अग्निना अग्निभ्याम् अग्निभिः अग्निभ्यः अग्नेः अग्न्योः अग्नीनाम अग्नौ अग्निषु हे अग्ने हे अग्ना हे अग्नयः एवम्-विधि, मुनि, रवि, कवि, ऋषि, भूपति नृपति आदयः। स० संबो० इकारान्तः पुंलिङ्गः "सखि" शब्दः । सखायौ प्र० द्वि० सखा सखायम् सखायः सखीन्
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy