________________
[९४] स्यादिशब्दसमुच्चयः ।
आकारान्तः रत्रीलिङ्गो "अम्बा" शब्दः । संबो० हे अम्ब हे अम्बे हे अम्बाः शेषं प्रथमादौ 'श्रद्धा' शब्दवत् । एवम्-अक्का, अल्ला आदयः ।
__ आकारान्तो विशेषणरूपः “सोमपा” शब्दः । पुंलिङ्गे 'हाहा' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् । नपुंसकलिङ्गे सोमप 'कुण्ड' शब्दवत् । एबम्-कीलालपा, क्षीरपा, धर्मत्रा, अग्रेगा, उदधिका, गोषा, अजजा आदयः।
इकारान्तः पुंलिङ्गो "अग्नि" शब्दः ।
प्र०
अग्निम्
अग्नये
पं०
अग्निः अग्नी
अग्नयः
अग्नीन् अग्निना अग्निभ्याम् अग्निभिः
अग्निभ्यः अग्नेः अग्न्योः
अग्नीनाम अग्नौ
अग्निषु हे अग्ने हे अग्ना
हे अग्नयः एवम्-विधि, मुनि, रवि, कवि, ऋषि, भूपति नृपति आदयः।
स० संबो०
इकारान्तः पुंलिङ्गः "सखि" शब्दः ।
सखायौ
प्र० द्वि०
सखा सखायम्
सखायः सखीन्