________________
तृ०
च०
पं०
ष०
स०
*संबो०
द्वि०
तृ०
닝
पं०
प०
स०
• संबो०
प्र०
द्वि०
तृ०
सख्या
सख्ये
सख्युः
""
सख्यौ
खे
स्यादिशब्दसमुच्चयः ।
सखिभ्याम्
पतिः
पतिम्
पत्या
पत्ये
पत्युः
""
पत्यौ
34
""
इकारान्तः पुंलिङ्गः " पति” शब्दः ।
पती
पन्थाः
पन्थानम्
पन्थः
पथे
पथः
33
सख्योः
""
हे सखायो
35
पतिभ्याम्
95
55
पत्योः
""
हे पी
""
पथिभ्याम्
पुंलिङ्गः “पन्थि " ( पथिन् ) शब्दः ।
पन्थानौ
""
सखिभिः सखिभ्यः
""
पथोः
55
सखीनाम् सखिषु
हे सखायः
[९५]
पतयः
पतीन् पतिभिः पतिभ्यः
35
पतीनाम् पतिषु हे पतयः
पन्थानः
पथः
पथाभिः पथिभ्यः
""
पन्थाम्