SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ तृ० च० पं० ष० स० *संबो० द्वि० तृ० 닝 पं० प० स० • संबो० प्र० द्वि० तृ० सख्या सख्ये सख्युः "" सख्यौ खे स्यादिशब्दसमुच्चयः । सखिभ्याम् पतिः पतिम् पत्या पत्ये पत्युः "" पत्यौ 34 "" इकारान्तः पुंलिङ्गः " पति” शब्दः । पती पन्थाः पन्थानम् पन्थः पथे पथः 33 सख्योः "" हे सखायो 35 पतिभ्याम् 95 55 पत्योः "" हे पी "" पथिभ्याम् पुंलिङ्गः “पन्थि " ( पथिन् ) शब्दः । पन्थानौ "" सखिभिः सखिभ्यः "" पथोः 55 सखीनाम् सखिषु हे सखायः [९५] पतयः पतीन् पतिभिः पतिभ्यः 35 पतीनाम् पतिषु हे पतयः पन्थानः पथः पथाभिः पथिभ्यः "" पन्थाम्
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy