SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ _[९६] स० संबो० प्र०, द्वि० सुपथि संबो० स्यादिशब्दसमुच्चयः । पथि हे पन्थाः एवम् - मथिन् शब्दः । प्र० द्वि० तृ० विशेषणरूपः " सुपथिन् ” शब्दः । पुंलिङ्गे 'पथिन्' शब्दवत् । स्त्रीलिङ्गे सुपथी 'नदी' शब्दवत् । पं० ब० स० संबो० "" हे पन्थानौ नपुंसकलिङ्गः । ऋभुक्षाः ऋभुक्षाणम् ऋभुक्षा ऋभुक्षे ऋभुक्षः सुपथी, सुपथिनी हे सुपथी हे पथिन्, हे सुपथ शेषं तृतीयादौ 'पथिन्' शब्दवत् । एवम् - सुमथिन् शब्दः पुंलिङ्गः "ऋभुक्षिन् " शब्दः । ऋभुक्षाणौ "" सुपथिनी ऋभुक्षाभ्याम् "" पथिषु हे पन्थानः "" ऋभुक्षोः सुपधनि, सुपन्थानि हे सुपथीनि हे सुपन्थानि ऋभुक्षाणः 29 ऋभुक्षाभिः ऋभुक्षिभ्यः "" ऋभुक्षाम् ऋभुक्षिषु हे ऋभुक्षाणः "" "" ऋभुक्षि हे ऋभुक्षा हे ऋभुक्षाणौ इकारान्तः स्त्रीलिङ्गो "बुद्धि" शब्दः । च० एक० बुद्धयै, बुद्धये । पं०, प० एक० बुद्धयाः बुद्धेः । बुद्धयाम्, बुद्धौ । शेषं सर्वविभक्ति 'अग्नि' स० एक०
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy