________________
स्यादिशब्दसमुच्चयः ।
[९७]
·
शब्दवत् । पवम्-मति, कृति, अजननि, ग्लानि, अकरणि आदयः । धूलि, मति, रात्रि, धरणि, रजनि राजि, शक्ति, पद्धति इत्यादय विकल्पेन इकारान्तत्वम् । तेन इकारान्तत्वे 'बुद्धि' शब्दवत् । ईकारान्तत्वे 'नदी' शब्दवत् रूपाणि ज्ञेयानि ।
इकारान्त नपुंसकलिङ्गो " वारि" शब्दः ।
वारि
до
द्वि०
स०
संबो०
៖៖៖ ·សំ៖
प्र०
द्वि०
तृ०
पं०
प०
D
""
वारिणा
वारिणे वारिणः
दधि
""
दधा
दघ्ने
दधः
वारिणी
35
"9
वारिभ्याम्
""
"
वारिणोः
59
वारिणि
""
हे वारि, वारे हे वारिणी एवम् भूरि, प्रभृति आदयः ।
इकारान्त नपुंसकलिङ्गो " दधि" शब्दः ।
दधीनि
दधिनी
""
दधिभ्याम्
""
वारीणि
""
दनोः
99
वारिभिः वारिभ्यः
33
वारीणाम् वारिषु
हे वारीणि
99
दधिभिः दधिभ्यः
99
दधाम्