________________
[९८] स्यादिशब्दसमुच्चयः । स० वनि, दधनि
दधिषु संमेल हे दधि, दधे हे दधिनी हे दधीनि
एवम् अस्थि, सक्थि, अक्षि आदयः । इकारान्तो विशेषणरूपः “शुचि" शब्दः । पुलिङ्गे ‘अग्नि' शब्दवत् । स्त्रीलिङ्गे 'बुद्धि' शब्दवत् ।
नपुंसकलिङ्गः।
शुचये, शुचिने शुचिभ्याम् शुचिभ्यः
शुचेः, शुचिनः , ष०
"." शुध्योः, शुचिनोः शुचीनाम्,
शुचौ, शुचिनि , , शुचिषु शेषं सर्वविभक्ति 'वारि' शब्दवत् । एवम्-सुरमि, भूरि, दीर्धाङ्गलि, सुगन्धि आदयः ।
ईकारान्तः पुंलिङ्गो "बातप्रमी" शब्दः ।
प्र०
द्वि०
वातप्रमीः वातप्रम्यौ वातप्रम्यः वातप्रमीम्
वातप्रमी वातप्रम्यम
वातप्रम्यः वत्तप्रम्या कातप्रमीभ्याम् वातप्रमीभित वातप्रम्ये
वातप्रमीभ्या वातप्रम्यः । " वातप्रम्योः
वातप्रभ्याम्