SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ [९८] स्यादिशब्दसमुच्चयः । स० वनि, दधनि दधिषु संमेल हे दधि, दधे हे दधिनी हे दधीनि एवम् अस्थि, सक्थि, अक्षि आदयः । इकारान्तो विशेषणरूपः “शुचि" शब्दः । पुलिङ्गे ‘अग्नि' शब्दवत् । स्त्रीलिङ्गे 'बुद्धि' शब्दवत् । नपुंसकलिङ्गः। शुचये, शुचिने शुचिभ्याम् शुचिभ्यः शुचेः, शुचिनः , ष० "." शुध्योः, शुचिनोः शुचीनाम्, शुचौ, शुचिनि , , शुचिषु शेषं सर्वविभक्ति 'वारि' शब्दवत् । एवम्-सुरमि, भूरि, दीर्धाङ्गलि, सुगन्धि आदयः । ईकारान्तः पुंलिङ्गो "बातप्रमी" शब्दः । प्र० द्वि० वातप्रमीः वातप्रम्यौ वातप्रम्यः वातप्रमीम् वातप्रमी वातप्रम्यम वातप्रम्यः वत्तप्रम्या कातप्रमीभ्याम् वातप्रमीभित वातप्रम्ये वातप्रमीभ्या वातप्रम्यः । " वातप्रम्योः वातप्रभ्याम्
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy