SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ - - प्र० च० नधै स्यादिशब्दसमुच्चयः । ९९] स० वातप्रमी " वातप्रमीषु वातप्रमिय संवो० हे बातप्रमीः हे वातप्रम्यौं हे वातप्रायः एवम्-पषी, वेंगी, ययी आदयः । ईकारान्तः स्त्रीलिङ्गो "नदी” शब्दः । नदी नद्यौ नद्यः द्वि० नदीम् नदीः नद्या नदीभ्याम् नदीभिः नदीभ्यः पं० . नद्याः नद्योः नदीनाम् स० . नद्याम् नदीषु संबो० हे नदि हे नद्यौ हे नघः एवम्-मही, कुमारी, गौरी, सखी, वाणी, दासी, क्रोष्ट्री आदयः। ईकारान्तः स्त्रीलिङ्गो "लक्ष्मी” शब्दः । प्र० लक्ष्मी लक्ष्म्यौ लक्ष्म्यः शेषं द्वितीयादौ "नदी" शब्दवत् । एवम्-अवी, तरी, तन्त्री आदयः । ईकारान्तः स्त्रीलिङ्गः "श्री" शब्दः । श्रीः थियौ श्रियः ।। श्रियम् प्प० "
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy