________________
-
-
प्र०
च०
नधै
स्यादिशब्दसमुच्चयः ।
९९] स० वातप्रमी "
वातप्रमीषु वातप्रमिय संवो० हे बातप्रमीः हे वातप्रम्यौं हे वातप्रायः
एवम्-पषी, वेंगी, ययी आदयः । ईकारान्तः स्त्रीलिङ्गो "नदी” शब्दः । नदी नद्यौ
नद्यः द्वि० नदीम्
नदीः नद्या नदीभ्याम् नदीभिः
नदीभ्यः पं० . नद्याः
नद्योः
नदीनाम् स० . नद्याम्
नदीषु संबो० हे नदि
हे नद्यौ
हे नघः एवम्-मही, कुमारी, गौरी, सखी, वाणी, दासी, क्रोष्ट्री आदयः।
ईकारान्तः स्त्रीलिङ्गो "लक्ष्मी” शब्दः । प्र० लक्ष्मी लक्ष्म्यौ लक्ष्म्यः
शेषं द्वितीयादौ "नदी" शब्दवत् । एवम्-अवी, तरी, तन्त्री आदयः ।
ईकारान्तः स्त्रीलिङ्गः "श्री" शब्दः । श्रीः थियौ
श्रियः ।। श्रियम्
प्प०
"