________________
श्रियाम्,
[१००] स्यादिशब्दसमुच्चयः ।
श्रिया श्रीभ्याम् श्रीभिः श्रियै, श्रिये ,
श्रीभ्यः श्रियाः, श्रियः , " , श्रियोः
श्रीणाम् स० श्रियि, श्रियाम् ,,
श्रीषु संबो० हे श्रीः हे श्रियौ हे श्रियः
एवम्-ही, धी, भी आदयः । ईकारान्तः स्त्रीलिङ्गः "स्त्री" शब्दः ।
प्र०
पं०
स्त्री स्त्रियो स्त्रियः स्त्रियम्, स्त्रीम् ,,
स्त्रीः, स्त्रियः स्त्रिया स्त्रीभ्याम् स्त्रीभिः च० स्त्रिय
स्त्रीभ्यः स्त्रियाः ष०
स्त्रियोः
स्त्रीणाम् स० स्त्रियाम् "
स्त्रीषु संबो० हे स्त्रि हे स्त्रियो हे स्त्रियः ईकारान्तो विशेषणरूपः पुलिङ्गो "अतिस्त्री" [स्त्री] शब्दः।
प्र० द्वि०
अतिस्त्रिः अतिस्त्रियौ अतिस्त्रियः . अतिस्त्रियम्, ,
अतिस्त्रियः, अतिस्त्रिम्
अतिस्त्रीन् अतिस्त्रिणा अतिस्त्रिभ्याम् : अतिस्त्रिभिः अतिस्त्रये
अतिस्त्रिभ्यः