SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ श्रियाम्, [१००] स्यादिशब्दसमुच्चयः । श्रिया श्रीभ्याम् श्रीभिः श्रियै, श्रिये , श्रीभ्यः श्रियाः, श्रियः , " , श्रियोः श्रीणाम् स० श्रियि, श्रियाम् ,, श्रीषु संबो० हे श्रीः हे श्रियौ हे श्रियः एवम्-ही, धी, भी आदयः । ईकारान्तः स्त्रीलिङ्गः "स्त्री" शब्दः । प्र० पं० स्त्री स्त्रियो स्त्रियः स्त्रियम्, स्त्रीम् ,, स्त्रीः, स्त्रियः स्त्रिया स्त्रीभ्याम् स्त्रीभिः च० स्त्रिय स्त्रीभ्यः स्त्रियाः ष० स्त्रियोः स्त्रीणाम् स० स्त्रियाम् " स्त्रीषु संबो० हे स्त्रि हे स्त्रियो हे स्त्रियः ईकारान्तो विशेषणरूपः पुलिङ्गो "अतिस्त्री" [स्त्री] शब्दः। प्र० द्वि० अतिस्त्रिः अतिस्त्रियौ अतिस्त्रियः . अतिस्त्रियम्, , अतिस्त्रियः, अतिस्त्रिम् अतिस्त्रीन् अतिस्त्रिणा अतिस्त्रिभ्याम् : अतिस्त्रिभिः अतिस्त्रये अतिस्त्रिभ्यः
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy