________________
पं०
प०
स०
संबो०
iti ip
प्र०
द्वि०
तृ०
च०
पं०
स०
संबो०
अ०
द्वि०
स्यादिशब्दसमुच्चयः ।
अतिस्त्रेः
95
अतिस्त्रौ हे अतिस्त्रे
अतिस्त्रिः अतिस्त्रिम्, अतिस्त्रियम् अतिस्त्रिया
अतिस्त्रि
99
""
अतिस्त्रियोः
""
हे अतिस्त्रियौ
स्त्रीलिङ्गः ।
अतिस्त्रिणा अतिस्त्रिणे, स्त्रये
अतिस्त्रिभ्याम् अतिस्त्रिभ्याम्
अतिस्त्रये, अतिस्त्रियै
अतिस्त्रेः,
अतिस्त्रिभ्याम्
अतिस्त्रियाः अतिस्त्रेः, अतिस्त्रियाः
अतिस्त्रियोः
अतिस्त्रौ, अतिस्त्रियोः अतिस्त्रियाम्
हे अतिस्त्रे हे अतिस्त्रियौ
नपुंसकलिङ्गः ।
अतिस्त्रियाँ
19
अतिस्त्रिणी
अतिस्त्रिभ्याम्
"
""
[१०१]
अतिस्त्रीणाम् अतिस्त्रिषु
हे अतिस्त्रियः
99
अतिस्त्रयः अतिस्त्रियः,
अतिस्त्रीः
अतिस्त्रिभिः
अतिस्त्रिभ्यः
अतिस्त्रिभ्यः
अतिस्त्रीणाम्
अतिस्त्रिषु
हे अतिस्त्रयः
अतिस्त्रियः
अतिस्त्रिभि अतिस्त्रिभ्यः