________________
FO
स०
[१०२] स्यादिशब्दसमुच्चयः । पं० अतिस्त्रिणः, स्त्रः ,,
, ,, अतिस्त्रिणोः, योः अतिस्त्रीणाम्
अतिस्त्रिणि,स्त्रौ ,, ,, अतिस्त्रिषु संबो० हे अतिस्त्रे, स्त्रि हे अतिस्त्री हे अतिस्त्रीणि
अतिस्त्री स्त्रीलिङ्गः 'स्त्री' शब्दवत् । ईकारान्तो विशेषणरूपः पुंलिङ्गो "अतिलक्ष्मी” शब्दः।
द्वि०
प्र० अतिलक्ष्मीः अतिलक्ष्म्यौ अतिलक्ष्म्यः अतिलक्ष्मिम् ,
अतिलक्ष्मीन् संबो०
हे अतिलक्ष्मी हे अतिलक्ष्म्यौ हे अतिलक्षम्यः शेषं 'नदी' शब्दवत् । स्त्रीलिङ्ग 'लक्ष्मी' शब्दवत्।
___ नपुंसकलिङ्गः। प्र०, द्वि० अतिलक्ष्मि अतिलक्ष्मिणी अतिलक्ष्मीणि
अतिलक्ष्मिणा, अतिलक्ष्मिभ्यत्म् अतिलक्ष्मिभिः अतिलक्ष्म्या अतिलक्ष्मिणे, अतिलक्ष्मिभ्याम् अतिलक्ष्मिभ्यः अतिलक्ष्म्यै अतिलक्ष्मिणः, अतिलक्ष्मिभ्याम् अतिलक्ष्मिभ्यः अतिलक्ष्म्याः अतिलक्ष्मिणः, अतिळधिमणोः, अतिलक्ष्मीणाम् अतिलभ्याः अतिलक्ष्मयोः