________________
स्यादिशब्दसमुच्चयः । [१०३]. स० अतिलक्ष्मिणि, अतिलक्ष्मिणोः, अतिलक्ष्मिषु
अतिलक्ष्म्याम् अतिलभस्योः संबो हे अतिलक्ष्मि,क्ष्मे हे अतिलक्ष्मिणी हे अतिलक्ष्मीणि
एवम्-अत्यवी, अतितन्त्री, अतितरी आदयः । ईकारान्तो विशेषणरूपः “पृथुश्री" शब्दः । पुंलिङ्गे 'श्री' शब्दवत् । स्त्रीलिङ्गेऽपि 'श्री' शब्दवत् ।
नपुंसकलिङ्गः।
पृथुश्रि
पृथुश्रिणी
पृथुश्रीणि
"
पृथुश्रिभिः
चक
पृथुश्रिभ्यः
पृथुश्रिभ्यः
पृथुश्रिया, पृथुश्रिभ्याम् पृथुश्रिणा पृथुश्रिय, पृथुश्रिभ्याम् पृथुत्रिय, पृथुश्रिणे पृथुश्रियाः, पृथुश्रिभ्याम् वृथुश्रियः, पृथुश्रिणः पृथुश्रिया, पृथुश्रियोः, पृथुश्रियः, पृथुश्रिणोः पृथुश्रिणः पृथुश्रियाम् , पृथुधियोः, वृथुधिधि, श्रिणोः पृथुप्रिणि
पृथुश्रियाम् पृथुश्रीणाम्
स०
पृथुश्रिषु