SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः । [१०३]. स० अतिलक्ष्मिणि, अतिलक्ष्मिणोः, अतिलक्ष्मिषु अतिलक्ष्म्याम् अतिलभस्योः संबो हे अतिलक्ष्मि,क्ष्मे हे अतिलक्ष्मिणी हे अतिलक्ष्मीणि एवम्-अत्यवी, अतितन्त्री, अतितरी आदयः । ईकारान्तो विशेषणरूपः “पृथुश्री" शब्दः । पुंलिङ्गे 'श्री' शब्दवत् । स्त्रीलिङ्गेऽपि 'श्री' शब्दवत् । नपुंसकलिङ्गः। पृथुश्रि पृथुश्रिणी पृथुश्रीणि " पृथुश्रिभिः चक पृथुश्रिभ्यः पृथुश्रिभ्यः पृथुश्रिया, पृथुश्रिभ्याम् पृथुश्रिणा पृथुश्रिय, पृथुश्रिभ्याम् पृथुत्रिय, पृथुश्रिणे पृथुश्रियाः, पृथुश्रिभ्याम् वृथुश्रियः, पृथुश्रिणः पृथुश्रिया, पृथुश्रियोः, पृथुश्रियः, पृथुश्रिणोः पृथुश्रिणः पृथुश्रियाम् , पृथुधियोः, वृथुधिधि, श्रिणोः पृथुप्रिणि पृथुश्रियाम् पृथुश्रीणाम् स० पृथुश्रिषु
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy