________________
[१०४] संबो०
स्यादिशब्दसमुच्चयः। हे पृथुढे हे पृथुश्रिणी हे पृथुश्रीणि एवम्-त्यक्तही, गतभी, सुधी ओदयः
ईकारान्तो विशेषणरूपः पुंलिङ्गः “सेनानी” शब्दः ।
सेनान्यः
द्वि०
तृ०
सेनानीभ्यः सेनानीभिः
सेनानीः सेनान्यौ सेनान्यम् सेनान्या सेनानीभ्याम् सेनान्ये सेनान्यः
सेनान्योः सेनान्याम् हे सेनानीः हे सेनान्यौ स्त्रीलिङ्गेऽप्येवम् ।
"
"
"
स०
सेनान्याम् सेनानीषु हे सेनान्यः
संबो०
नपुंसकलिङ्गः
सेनानिनी
सेनानीनि
प्र० द्वि०
सेनानिभ्याम्
सेनानिभिः
सेनानि
" सेनान्या, सेनानिना सेनान्यै, सेनानिने सेनान्यः, सेनानिनः
सेनानिभ्याम् . सेनानिभ्यः
सेनानिभ्याम्
सेनानिभ्यः