SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ [१०४] संबो० स्यादिशब्दसमुच्चयः। हे पृथुढे हे पृथुश्रिणी हे पृथुश्रीणि एवम्-त्यक्तही, गतभी, सुधी ओदयः ईकारान्तो विशेषणरूपः पुंलिङ्गः “सेनानी” शब्दः । सेनान्यः द्वि० तृ० सेनानीभ्यः सेनानीभिः सेनानीः सेनान्यौ सेनान्यम् सेनान्या सेनानीभ्याम् सेनान्ये सेनान्यः सेनान्योः सेनान्याम् हे सेनानीः हे सेनान्यौ स्त्रीलिङ्गेऽप्येवम् । " " " स० सेनान्याम् सेनानीषु हे सेनान्यः संबो० नपुंसकलिङ्गः सेनानिनी सेनानीनि प्र० द्वि० सेनानिभ्याम् सेनानिभिः सेनानि " सेनान्या, सेनानिना सेनान्यै, सेनानिने सेनान्यः, सेनानिनः सेनानिभ्याम् . सेनानिभ्यः सेनानिभ्याम् सेनानिभ्यः
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy