________________
ष०
स्यादिशब्दसमुच्चयः । सेनान्यः, सेनान्योः, सेनानिनः सेनानिनोः सेनान्यि, सेनान्योः, सेनानिनि सेनानिनोः हे सेनानि हे सेनान्यौ एवम्-उन्नी, ग्रामणी आदयः ।
[१०५] सेनान्याम्, सेनानीनाम् सेनानिषु
स०
संबो
हे सोनान्यः
ईकारान्तो विशेषणरूपः पुंलिङ्गो "यवक्री" शब्दः।
प्र० द्वि०
यवक्री यवक्रियौ यवक्रियः यवक्रियम् यवक्रिया
यवक्रीभ्याम् यवक्रीभिः यवक्रिये
यवक्रीभ्यः यक्रियः
यवक्रीषु यवक्रियोः . यवक्रियाम् यवक्रियि
यवक्रीषु हे यवक्रीः हे यवक्रियौ हे यवक्रियः स्त्रीलिङ्गेऽप्येवम् ।
“ष० -स०
संबो०
नपुंसकलिङ्गः।
यव क्रिणी यत्रक्रिभ्याम्
यवक्रीणि यवक्रिभिः
प्र०, द्वि० यवक्रि तृ०यवक्रिया,
यवक्रिणे च... यवक्रिये,
. यवक्रिणे
यवक्रिभ्याम्
यवक्रिभ्यः