________________
[१०६] स्यादिशब्समुच्चयः ।
यवक्रिया, यवक्रिभ्याम् यवक्रिभ्यः यवक्रिणः यवक्रिया, यक्रियोः, यवक्रियाम्, यवक्रिणः यवक्रिणोः यवक्रीणाम् यवक्रियि, यक्रियोः, यवक्रिषु
यवक्रिणि अववियोः संबो० हे यवक्रि, के हे यवक्रिणी हे यवक्रीणि
एवम्-देवप्रो, प्राप्तभी, महानी परमनी, भी, पी, ली, नी आदयः।
परं 'नी' शब्दे ङौ "नीय आम्" ॥१४॥५१॥ इति सूत्रेण सप्तमी एकवचने 'नियाम्' शेषं 'यव्रक्री' शब्दवत् ।
उकारान्तः पुंलिङ्गः "शम्भु” शन्द्रः । शम्भुः शम्भू
शम्भव: शम्भुम्
शम्भून् शम्भुना शम्भुभ्याम् शम्भुभिः च० शम्भवे
शम्भुम्बः शम्भोः शम्भोः
शम्भूनाम् शम्भौ
शम्भुषु संबो० हे शम्भो हे शम्भू हे शम्भवः
पवम्-भानु, शीशु, सुनु, वायु, विभु आदयः । उकारान्तः पुंलिङ्गः " क्रोष्टु" शब्दः। कोष्टी कोस्टारौकोष्टारः . . कोष्टारम् "
कोष्टून्
द्वि०
स०
द्वि०