SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ [१०६] स्यादिशब्समुच्चयः । यवक्रिया, यवक्रिभ्याम् यवक्रिभ्यः यवक्रिणः यवक्रिया, यक्रियोः, यवक्रियाम्, यवक्रिणः यवक्रिणोः यवक्रीणाम् यवक्रियि, यक्रियोः, यवक्रिषु यवक्रिणि अववियोः संबो० हे यवक्रि, के हे यवक्रिणी हे यवक्रीणि एवम्-देवप्रो, प्राप्तभी, महानी परमनी, भी, पी, ली, नी आदयः। परं 'नी' शब्दे ङौ "नीय आम्" ॥१४॥५१॥ इति सूत्रेण सप्तमी एकवचने 'नियाम्' शेषं 'यव्रक्री' शब्दवत् । उकारान्तः पुंलिङ्गः "शम्भु” शन्द्रः । शम्भुः शम्भू शम्भव: शम्भुम् शम्भून् शम्भुना शम्भुभ्याम् शम्भुभिः च० शम्भवे शम्भुम्बः शम्भोः शम्भोः शम्भूनाम् शम्भौ शम्भुषु संबो० हे शम्भो हे शम्भू हे शम्भवः पवम्-भानु, शीशु, सुनु, वायु, विभु आदयः । उकारान्तः पुंलिङ्गः " क्रोष्टु" शब्दः। कोष्टी कोस्टारौकोष्टारः . . कोष्टारम् " कोष्टून् द्वि० स० द्वि०
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy