________________
च०
पं०
स्यादिशन्द्रसमुच्चयः । [१०७] क्रोष्ट्रा, क्रोष्टुना क्रोष्टुभ्याम् क्रोष्टुभिः क्रोष्टे, क्रोष्टये क्रोष्टुभ्याम् क्रोष्टुभ्यः क्रोष्टुः, क्रोष्टोः क्रोष्टुभ्याम् क्रोष्टुभ्यः क्रोष्टुः, क्रोष्टोः क्रोष्ट्रोः, क्रोष्ट्वोः क्रोष्ट्रनाम् क्रोष्टरि क्रोष्टौ क्रोष्ट्रोः, कोट्बोः क्रोष्टुषु हे क्रोष्टो हे क्रोष्टारौ हे क्रोष्टारः
स० संबो०
उकारान्तः स्त्रीलिङ्गो "धनु" शब्दः ।
प्र०
द्रि०
तृ०
च० पं० ष० स० संबो०
धेनुः घेनू
धेनवः धेनुम्
धेनूः धेन्वा धेनुभ्याम् धेनुभिः धेन्वे, धेनवे "
धेनुभ्यः धेन्वाः, घेनोः धेनुभ्याम् धेनुभ्यः धेन्वाः, धेनोः धेन्बोः
धेनूनाम् .. धेन्वाम्, धेनौ "
धेनुषु हे धेनो हे धेनू हे धेनवः... एवम्-प्रियङ्ग, हनु, तनु, रज्जु आद्रयः ।
उकारान्तो नपुंसकलिङ्गो "जतु” शब्दः ।
जतुनी जनुभ्याम्
जतूनि जतुभिः
प्र०, द्वि० जतु
जतुना जतुने मतुनः
जतुभ्यः
अतोः
अतूनाम्