SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ [१०८] "" स० जतुनि संबो० हे जतो, तु हे जतुनी एवम् वसु, अश्रु, वस्तु, मधु आदयः । प्र० द्वि० तृ० पुंलिङ्ग 'शम्भु' शब्दवत् । स्त्रीलिङ्ग 'धेनु' शब्दबत् । 'नपुंसकलिङ्ग 'जतु' शब्दवत् । "स्वारदुतो० " ॥ २ । ४ । ३५ ॥ इति सूत्रेण यदा ङी प्रत्ययस्तदा 'लघ्वी' शब्द 'नदी' शब्दवत् । एवम्-पटु, मृदु, ऋजु, तनु, बहु, साधु आदयः । ऊकारान्तः पुंलिङ्गो "हूहू" शब्दः । हूह्रौ "" ཐྭ 4 स० • संबो० *प्र० द्वि० स्यादिशब्दसमुच्चयः । उकारान्तो विशेषणरूपः "लघु" शब्दः । हूहू: हूहूम् हूह्वा हूह्नः ,, हूहूभ्याम् "" खलपूः खलप्वम् "" जतुषु हे जतूनि हूहोः "" हे इहौ हूह्नः हूहून् हभिः हूहूभ्यः "" हूहि ह हूहू: एवम् - नग्नहू शब्दः । ऊकारान्तः पुंलिङ्गः " खलपू” शब्दः । खलव "" हूह्वाम् हूहूपु हे हृह्नः खलप्वः "
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy