________________
[१०८]
""
स०
जतुनि संबो० हे जतो, तु
हे जतुनी
एवम् वसु, अश्रु, वस्तु, मधु आदयः ।
प्र०
द्वि०
तृ०
पुंलिङ्ग 'शम्भु' शब्दवत् । स्त्रीलिङ्ग 'धेनु' शब्दबत् । 'नपुंसकलिङ्ग 'जतु' शब्दवत् । "स्वारदुतो० " ॥ २ । ४ । ३५ ॥ इति सूत्रेण यदा ङी प्रत्ययस्तदा 'लघ्वी' शब्द 'नदी' शब्दवत् । एवम्-पटु, मृदु, ऋजु, तनु, बहु, साधु आदयः ।
ऊकारान्तः पुंलिङ्गो "हूहू" शब्दः ।
हूह्रौ
""
ཐྭ 4
स०
• संबो०
*प्र०
द्वि०
स्यादिशब्दसमुच्चयः ।
उकारान्तो विशेषणरूपः "लघु" शब्दः ।
हूहू:
हूहूम्
हूह्वा
हूह्नः ,,
हूहूभ्याम्
""
खलपूः
खलप्वम्
""
जतुषु
हे जतूनि
हूहोः
""
हे इहौ
हूह्नः
हूहून्
हभिः
हूहूभ्यः
""
हूहि
ह हूहू:
एवम् - नग्नहू शब्दः ।
ऊकारान्तः पुंलिङ्गः " खलपू” शब्दः ।
खलव
""
हूह्वाम्
हूहूपु हे हृह्नः
खलप्वः
"