________________
तृ०
प०
प०
स०
संबो०
чо
द्वि०
तृ०
च०
पं०
ष०
स०
संबो०
प्र०
द्वि०
स्यादिशब्दसमुच्चयः ।
खलप्वा
खलप्वे
खलप्वः
स्वयम्भूः स्वयम्भुवम्
स्वयम्भुबा स्वयम्भुवे
स्वयम्भुवः
""
खलपूभ्याम्
""
खलवि
हे खलपूः
हे खmat
एवम् - वयाभू, पूनर्भू आदयः
ऊकारान्तः पुंलिङ्गः " स्वयम्भू " शब्दः ।
स्वयम्भुव
स्वयम्भुवि हे स्वयम्भूः
वधूः
वधूम्
वध्वा
वध्ये
""
""
खलवोः
खलप्वोः
""
स्वयम्भूभ्याम्
""
""
वध्वौ
""
वधूभ्याम्
खलपूभिः
खलपूभ्यः
""
""
खलपूनाम्
खलपूषु हे खलप्वः
[१०९]
स्वयम्भुवोः
""
स्वयम्भुवाम् स्वशम्भूषु हे स्वयम्भुवः
हे स्वयम्भुव
एवम् - स्वभू, आत्मभू, मनोभू आदयः
।
ऊकारान्तः स्त्रीलिङ्गो " वधू" शब्दः ।
स्वयम्भुवः
""
स्वयम्भूभिः
स्वयम्भूभ्यः
""
वध्वः
वधूः वधूभिः
वधूभ्यः