SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ तृ० प० प० स० संबो० чо द्वि० तृ० च० पं० ष० स० संबो० प्र० द्वि० स्यादिशब्दसमुच्चयः । खलप्वा खलप्वे खलप्वः स्वयम्भूः स्वयम्भुवम् स्वयम्भुबा स्वयम्भुवे स्वयम्भुवः "" खलपूभ्याम् "" खलवि हे खलपूः हे खmat एवम् - वयाभू, पूनर्भू आदयः ऊकारान्तः पुंलिङ्गः " स्वयम्भू " शब्दः । स्वयम्भुव स्वयम्भुवि हे स्वयम्भूः वधूः वधूम् वध्वा वध्ये "" "" खलवोः खलप्वोः "" स्वयम्भूभ्याम् "" "" वध्वौ "" वधूभ्याम् खलपूभिः खलपूभ्यः "" "" खलपूनाम् खलपूषु हे खलप्वः [१०९] स्वयम्भुवोः "" स्वयम्भुवाम् स्वशम्भूषु हे स्वयम्भुवः हे स्वयम्भुव एवम् - स्वभू, आत्मभू, मनोभू आदयः । ऊकारान्तः स्त्रीलिङ्गो " वधू" शब्दः । स्वयम्भुवः "" स्वयम्भूभिः स्वयम्भूभ्यः "" वध्वः वधूः वधूभिः वधूभ्यः
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy