SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ स० [११०] स्यादिशब्दसमुच्चयः । पं० वध्वाः ष वध्वोः वधूनाम् वध्वाम् वधूषु संबो० हे वधू हे वध्वौ हे वध्वः एवम्-रम्भोरू, लक्ष्मणोरू, कच्छू, जम्बू, करभोरू, श्वश्रू, भीरू आदयः । ऊकारान्तः स्त्रीलिङ्गो "भ्रू" शब्दः । भ्रूवौ भ्रूवः भ्रू वम् भ्रुवा भ्रूभ्याम् भ्रमिः भ्र भ्यः भ्रुवै, ध्रुवे भ्रुवाः, भ्रवः " " भ्रवोः स० भ्रवि, ध्रुवाम् संबी० हे भ्रूः हे भ्रुवौ एवम्-भू, सू, सुभू, आदयः । भ्रुवाम्, भ्रूणाम् भ्रूषु हे भ्रवः ऊकारान्तो विशेषणरूपः पुंलिङ्गो "अतिचमू" शब्दः । प्र०. अतिचमूः अतिचम्वौ अतिचम्वः द्वि० अतिचमूम् " अतिचमून् शेषं तृतीयादी 'वधू' शब्दवत् । स्त्रीलिङ्गे सपसपाणि 'वधू' शब्दवत् ।
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy