________________
स०
[११०] स्यादिशब्दसमुच्चयः । पं० वध्वाः ष
वध्वोः
वधूनाम् वध्वाम्
वधूषु संबो०
हे वधू हे वध्वौ हे वध्वः
एवम्-रम्भोरू, लक्ष्मणोरू, कच्छू, जम्बू, करभोरू, श्वश्रू, भीरू आदयः ।
ऊकारान्तः स्त्रीलिङ्गो "भ्रू" शब्दः ।
भ्रूवौ
भ्रूवः
भ्रू वम् भ्रुवा
भ्रूभ्याम्
भ्रमिः भ्र भ्यः
भ्रुवै, ध्रुवे भ्रुवाः, भ्रवः
"
"
भ्रवोः
स० भ्रवि, ध्रुवाम् संबी० हे भ्रूः हे भ्रुवौ
एवम्-भू, सू, सुभू, आदयः ।
भ्रुवाम्, भ्रूणाम् भ्रूषु हे भ्रवः
ऊकारान्तो विशेषणरूपः पुंलिङ्गो "अतिचमू" शब्दः । प्र०. अतिचमूः अतिचम्वौ अतिचम्वः द्वि० अतिचमूम् "
अतिचमून् शेषं तृतीयादी 'वधू' शब्दवत् । स्त्रीलिङ्गे सपसपाणि 'वधू' शब्दवत् ।