________________
[१११]
स्यादिनन्दसमुच्चयः ।
नपुंसकलिङ्गः ।
पं०
10
प्र०, द्वि० अतिचमु अतिचमुनी अतिचमूनि
अतिचमुना, अतिचमुभ्याम् अतिचमुभिः
अतिचम्बा चं० अतिनमुने, अतिचमुभ्याम् अतिचमुभ्यः
अतिचम्वै अतिचमुनः, अतिचमुभ्याम् अतिचमुभ्यः
अतिचम्काः ष० अतिचमुनः, अतिचमुनोः, अतिचमूनाम्
अतिचम्वाः अतिचम्वोः अतिचमुनि, अतिचमुनोः, अतिचमुषु
अतिचम्वाम् अतिचम्बोः संबो हे अतिचमो, मु हे अतिचमुनी हे अतिचमूनि
एवम्--प्रतिवधू, अत्यलाबू आदयः ।
ऊकारान्तो विशेषणरूपः पुंलिङ्गः "सुकृल्लू" शब्दः। प्र० सकृल्लू: सकल्वौ
सुकल्वः द्वि० सकृल्वम् " शेषं तृतीयादौ 'हूहू' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् ।
नपुंसकलिङ्गः। प्र०वि० सकृल्लु
सकृल्लुनी सकृल्लूनि तृ० सछल्लुना सकल्लुभ्याम् सकल्लुभिः
सकल्ल्वा