________________
ष०
स०
[११२] स्यादिशब्दसमुच्चयः ।
सकल्लुने, . सकृल्लुभ्याम् सकृल्लुभ्यः सकृल्ल्वे सकृल्लुनः, सकृल्लुभ्याम् .. सकृल्लुभ्यः सकलस्वः सकृल्लुनः, सकल्लुनो, सकृल्लूनाम्, सकृलल्व: सकल्ल्वोः सकृल्ल्वाम् सकृल्लुनि, सकृल्लुनोः, सकृल्लुषु
सकलिल्व सकल्ल्वोः संबो०
हे सकल्लु, ल्लो हे सकृल्लुनी हे सकल्लूनि एवम्-यवलू, सुलू , सर्बसू आदयः ।
ऊकारान्तो विशेषणरूपः “लू' शब्दः । पुलिङ्गे 'स्वम्भू' शब्दवत् । स्त्रीलिङ्गेऽप्येवम् ।
नपुंसकलिङ्गः लुनी
लूनि द्वि० "
लुना, लुवा लुभ्याम् लुभिः लुने, लुवेः लुभ्याम्
लुभ्यः लुनः, लुवः लुभ्याम्
लुभ्यः लुनः, लुवः लुनो, लुवोः लूनाम्, लुवाम् स० लुनि, लुवि लुनोः, लुवोः संबो० हे लो, लु हे लुनी हे लूनि
एवम्-कटपू, प्राप्तलू, महणू, अक्षद्यु, दृग्भू, करभू आदयः ।
पं०
ष०