SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ प्र० तृ० ". पितषु स्यानिसल्समुल्बमः। ऋकासन्ताः पुंलिङ्गः "पित' शब्दः ।. पिता पितरौ पितरः द्वि० पितरम् पितृन् पित्रा पितृभ्याम् पिसृमिः च० पित्रे पितृभ्यः: पितुः . पिंत्रोः पितृणाम् स० पितरि सं० हे पितः हे पितरौ हे पितरः एवम्-जामात, भात, देवृ आदयः । ऋकारान्तः पुंलिङ्गो "होत" शब्दः । संबो० हे होत हे होतारी हे होतार: 'शेनं सर्वरूपाणि 'पितृ' शब्दवत् । एवम्-नप्तृ, नेष्ट आदयः । ऋकारान्तः पुंलिङ्गो "नृ' शब्दः । 'नृ' शब्दस्य षष्ठी: बहुवचने नृणाम्-नृणाम् इति रुपद्वयम् । शेषं सर्वरुपणि 'पित' शब्दवत् । ऋकारान्तः स्त्रीलिङ्गो “मातृ" शब्दः। प्र० माता मातरौ मातरः मातरम् " .. मातृः शेषं तृतीयादौ 'पितृ' शब्दवत् । एवम्-यात, दुहित, नमान्ह, ननन्द ।। द्वि०
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy