________________
प्र०
तृ०
".
पितषु
स्यानिसल्समुल्बमः। ऋकासन्ताः पुंलिङ्गः "पित' शब्दः ।. पिता पितरौ
पितरः द्वि० पितरम्
पितृन् पित्रा पितृभ्याम् पिसृमिः च० पित्रे
पितृभ्यः: पितुः . पिंत्रोः
पितृणाम् स० पितरि सं० हे पितः हे पितरौ हे पितरः
एवम्-जामात, भात, देवृ आदयः ।
ऋकारान्तः पुंलिङ्गो "होत" शब्दः । संबो० हे होत हे होतारी हे होतार:
'शेनं सर्वरूपाणि 'पितृ' शब्दवत् । एवम्-नप्तृ, नेष्ट आदयः ।
ऋकारान्तः पुंलिङ्गो "नृ' शब्दः । 'नृ' शब्दस्य षष्ठी: बहुवचने नृणाम्-नृणाम् इति रुपद्वयम् । शेषं सर्वरुपणि 'पित' शब्दवत् ।
ऋकारान्तः स्त्रीलिङ्गो “मातृ" शब्दः। प्र० माता
मातरौ मातरः मातरम्
"
.. मातृः शेषं तृतीयादौ 'पितृ' शब्दवत् । एवम्-यात, दुहित, नमान्ह, ननन्द ।।
द्वि०