SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ [११४]. स्यादिशब्दसमुच्चयः । ऋकारान्तः स्त्रीलिङ्गः "स्वस्” शब्दः । प्र० द्वि० संबो स्वसा स्वसारौ स्वसारः स्वसारम् स्वसः हे स्वसः हे स्वसारौं हे स्वसोरः शेषं तृतीयादौ 'पितृ' शब्दवत् । . प्र० नप्यः ऋकारान्तः स्त्रीलिङ्गो "नप्तृ" शब्दः । नप्त्री नत्र्यौ शेषं द्वितीयादौ 'नदी' शब्दवत् । ऋकारन्तो विशेषणरूपः पुंलिङ्गः "कर्तृ" शब्दः। कर्ता कर्तारौ कर्तारः कर्तारम् कवृन् शेषं तृतीयादौ 'पितृ' शब्दवत् । स्त्रीलिङ्गः । की कयौँ कर्व्यः द्वि० कीम् शेष तृतीयादौ 'नदी' शब्दवत् । नपुंसकलिङ्गः । प्र०, द्वि० कर्तु कर्तृणी कर्तृणि त० . कर्ता, कर्तृणा कर्तृभ्याम् की : कर्तृभिः ..
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy