________________
[११४]. स्यादिशब्दसमुच्चयः ।
ऋकारान्तः स्त्रीलिङ्गः "स्वस्” शब्दः ।
प्र० द्वि०
संबो
स्वसा
स्वसारौ स्वसारः स्वसारम्
स्वसः हे स्वसः हे स्वसारौं हे स्वसोरः शेषं तृतीयादौ 'पितृ' शब्दवत् । .
प्र०
नप्यः
ऋकारान्तः स्त्रीलिङ्गो "नप्तृ" शब्दः । नप्त्री नत्र्यौ
शेषं द्वितीयादौ 'नदी' शब्दवत् । ऋकारन्तो विशेषणरूपः पुंलिङ्गः "कर्तृ" शब्दः। कर्ता कर्तारौ कर्तारः कर्तारम्
कवृन् शेषं तृतीयादौ 'पितृ' शब्दवत् ।
स्त्रीलिङ्गः । की
कयौँ कर्व्यः द्वि०
कीम् शेष तृतीयादौ 'नदी' शब्दवत् ।
नपुंसकलिङ्गः । प्र०, द्वि० कर्तु कर्तृणी
कर्तृणि त० . कर्ता, कर्तृणा कर्तृभ्याम्
की :
कर्तृभिः
..