________________
ष०
स्यादिशब्दसमुच्चयः । [११५] कर्ने, कर्तृणे . "
कर्तृभ्यः पं० कर्तुः, कर्तणः "
कर्तृः, कर्तृणः कोंः, कर्तृणोः कतॄणाम्
कतरि, कर्तृणि कोंः, कर्तृणोः । कर्तृषु : संबो० हे कर्तः, कर्तृ हे कर्तृणी हे कर्तृणि ।
एवम्- धात, गात, गन्त, ज्ञात, यात, मातृ, नेत, शास्त, शस्तु, भोक्त आदयः ।
ऋकारान्तो विशेषणरूपः पुंलिङ्गः "पितु" शब्दः ।
पितृः ..
पित्रौ
पितृम् पित्रा
पित्रः पितृन् पितृभिः पितृभ्यः
पितृभ्याम्
च० पं०
पित्रे पित्रः
" पित्रि हे पितृ
पित्रोः
पितृणाम् पितृषु हे पित्रः
संबो०
हे पित्रौ
स्त्रीलिङ्गः ।
पितृः
प्र० द्वि०
पित्रौ पितम्
" शेषं तृतीयादौ 'पितृ' शब्दवत्
पित्रः पितृः