SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ष० स्यादिशब्दसमुच्चयः । [११५] कर्ने, कर्तृणे . " कर्तृभ्यः पं० कर्तुः, कर्तणः " कर्तृः, कर्तृणः कोंः, कर्तृणोः कतॄणाम् कतरि, कर्तृणि कोंः, कर्तृणोः । कर्तृषु : संबो० हे कर्तः, कर्तृ हे कर्तृणी हे कर्तृणि । एवम्- धात, गात, गन्त, ज्ञात, यात, मातृ, नेत, शास्त, शस्तु, भोक्त आदयः । ऋकारान्तो विशेषणरूपः पुंलिङ्गः "पितु" शब्दः । पितृः .. पित्रौ पितृम् पित्रा पित्रः पितृन् पितृभिः पितृभ्यः पितृभ्याम् च० पं० पित्रे पित्रः " पित्रि हे पितृ पित्रोः पितृणाम् पितृषु हे पित्रः संबो० हे पित्रौ स्त्रीलिङ्गः । पितृः प्र० द्वि० पित्रौ पितम् " शेषं तृतीयादौ 'पितृ' शब्दवत् पित्रः पितृः
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy