________________
तृ०
पित्रः
पित्राम्
[११६] स्मादिशब्दसमुच्चयः ।
नपुंसकलिङ्गः। प्र०, द्वि० पित पितृणी पितृणि
पितृणा, पित्रा पितृभ्याम् पितृभिः पितृणे, पित्रे "
प्रितृभ्यः पितृणः, पित्रः " पितृणः, पितृणोः पितृणाम्,
पित्रोः स०
पितृणि, पितरि पितृणोः, पित्रोः पितॄषु संबोक हे पितृ हे पितृणी. हे पितृणि
एवम्-प्रियकृ, सुपितृ, कृ, ऋ आदयः ।
लकारान्तो विशेषणरूपः पुंलिङ्गः “प्रियगम्ल" शब्दः । प्र० प्रियगम्लः प्रियगम्लौ प्रियगम्लः द्वि० प्रियगम्लम् ”
प्रियगम्लुन् संबो हे प्रियगम्ल् हे प्रियगम्लौ हे प्रियगम्ला शेषं तृतीयादौ पुंलिङ्ग 'पितृ' शब्दवत् ।
स्त्रीलिङ्गः । до प्रियगम्लः प्रियगम्लौ प्रियगम्ल द्वि० प्रियगम्लम् "
प्रियगम्लः शेषं तृतीयादौ पुंलिङ्ग 'पितृ' शब्दवत् ।
नपुंसकलिङ्गः। प्र, द्वि० प्रियगम्ल प्रियगम्लनी प्रियगम्लनि.
प्रियगम्ला, प्रियगम्लभ्याम् प्रियगम्लमिः प्रियगम्लता..
त०