SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ तृ० पित्रः पित्राम् [११६] स्मादिशब्दसमुच्चयः । नपुंसकलिङ्गः। प्र०, द्वि० पित पितृणी पितृणि पितृणा, पित्रा पितृभ्याम् पितृभिः पितृणे, पित्रे " प्रितृभ्यः पितृणः, पित्रः " पितृणः, पितृणोः पितृणाम्, पित्रोः स० पितृणि, पितरि पितृणोः, पित्रोः पितॄषु संबोक हे पितृ हे पितृणी. हे पितृणि एवम्-प्रियकृ, सुपितृ, कृ, ऋ आदयः । लकारान्तो विशेषणरूपः पुंलिङ्गः “प्रियगम्ल" शब्दः । प्र० प्रियगम्लः प्रियगम्लौ प्रियगम्लः द्वि० प्रियगम्लम् ” प्रियगम्लुन् संबो हे प्रियगम्ल् हे प्रियगम्लौ हे प्रियगम्ला शेषं तृतीयादौ पुंलिङ्ग 'पितृ' शब्दवत् । स्त्रीलिङ्गः । до प्रियगम्लः प्रियगम्लौ प्रियगम्ल द्वि० प्रियगम्लम् " प्रियगम्लः शेषं तृतीयादौ पुंलिङ्ग 'पितृ' शब्दवत् । नपुंसकलिङ्गः। प्र, द्वि० प्रियगम्ल प्रियगम्लनी प्रियगम्लनि. प्रियगम्ला, प्रियगम्लभ्याम् प्रियगम्लमिः प्रियगम्लता.. त०
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy