SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः । [१५] शेषं तृतीयादौ नपुंसकलिङ्ग 'पितृ' शब्दवत् । एवम्-प्रियक्ल, अतिक्ल आदय । लकारान्तो विशेषणरूपः पुंलिङ्ग "प्रियक?" शब्दः । प्रियक्ल त्रिबक्लौ प्रियक्लः द्वि० प्रियक्लम् " प्रियक्ळून शेषं तृतीयादौ पुंलिङ्ग 'पितुं' शब्दवत् । स्त्रीलिङ्गः। प्रियक्लः प्रियक्लो प्रियक्लुम् प्रियक्लुः शेषं तृतीयादौ स्त्रीलिङ्गः 'पितृ' शब्दवत् । नपुंसकलिङ्गः । प्र०, गि० प्रियक्ल . प्रियक्लनी प्रियक्लनि शेषं तृतीयादौ नपुंसकलिङ्ग 'पितृ' शब्दवत् । एकारान्तः पुंलिङ्गः “से' शब्दः । प्रियक्ल: द्वि० प्र० सेः सयौ सयः 0ি सयम् सया 'सेभ्याम् सेमिः सये सयोः . सयाम्
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy