SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ [११८] स्यादिशब्दसमुच्चयः । स० सयि संबो० है से . हे सयौ स्त्रीलिङ्गऽप्येवम् । सेषु हे सयः सीनि सिभिः सिभ्यः नपुंसकलिङ्गः। प्र०, द्वि० सि सिनी सिना, सया सिभ्याम् सिने, सये सिनः, सयः सिनोः, सयोः स० सिनि, सयि संबो० हे से, सि हे सिनी एवम्-परमे, ए आदयः । प० " सीनाम्, सयाम सिषु हे सीनि. ऐकारान्तः पुंलिङ्गो "र" शब्दः । प्र० रायौ द्वि० रा: रायम् राया " रायः " राभिः राभ्यः तृ० राभ्याम् राये पं० ष० रायः रायोः रायि हे राः हे रायौ स्त्रीलिङ्गेप्येवम् । रायम् रासु स० संबो० हे राय:
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy