________________
[११८] स्यादिशब्दसमुच्चयः । स० सयि संबो० है से . हे सयौ
स्त्रीलिङ्गऽप्येवम् ।
सेषु
हे सयः
सीनि सिभिः सिभ्यः
नपुंसकलिङ्गः। प्र०, द्वि० सि
सिनी सिना, सया सिभ्याम् सिने, सये सिनः, सयः
सिनोः, सयोः स० सिनि, सयि संबो० हे से, सि हे सिनी
एवम्-परमे, ए आदयः ।
प०
"
सीनाम्, सयाम सिषु हे सीनि.
ऐकारान्तः पुंलिङ्गो "र" शब्दः ।
प्र०
रायौ
द्वि०
रा: रायम् राया
"
रायः " राभिः राभ्यः
तृ०
राभ्याम्
राये
पं० ष०
रायः
रायोः रायि हे राः हे रायौ स्त्रीलिङ्गेप्येवम् ।
रायम् रासु
स०
संबो०
हे राय: