________________
स्यादिशब्दसमुच्चयः । [११९] ऐकारान्तो विशेषणरूपः “बहुरै" शब्दः । पुंलिङ्गे स्त्रीलिङ्गे च रै' शब्दवत् ।
नपुंसकलिङ्गः ।
बहुरीणि बहुरामिः
बहुराभ्यः
बहुराभ्यः
प्र०, द्वि० बहुरि बहरिणी
बहुराया, बहुराभ्याम् बहुरिणा बहुराये, बहुराभ्याम् बहुरिणे बहुरायः, भहुराभ्याम् बहुरिणः वहुरायः, बहुरायो, बहुरिणः बहुरिणोः बहुरायि, बहुरायोः, बहुरिणि बहुरिणोः हे बहुरे हे बहुरिणी एबम्-प्रियरै, सुरै, प्ररै आदयः ।
बहुरायाम्, बहुरीणाम् बहुराषु
हे बहुरीणि
ओकारान्तः पुंलिङ्गो “गो” शब्दः ।
प्र०
गावौ -
गौः गाम्
द्वि०
"
गाव: गा: गोमिः गोभ्यः
गवा
गोभ्याम्
गवे