SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः । [११९] ऐकारान्तो विशेषणरूपः “बहुरै" शब्दः । पुंलिङ्गे स्त्रीलिङ्गे च रै' शब्दवत् । नपुंसकलिङ्गः । बहुरीणि बहुरामिः बहुराभ्यः बहुराभ्यः प्र०, द्वि० बहुरि बहरिणी बहुराया, बहुराभ्याम् बहुरिणा बहुराये, बहुराभ्याम् बहुरिणे बहुरायः, भहुराभ्याम् बहुरिणः वहुरायः, बहुरायो, बहुरिणः बहुरिणोः बहुरायि, बहुरायोः, बहुरिणि बहुरिणोः हे बहुरे हे बहुरिणी एबम्-प्रियरै, सुरै, प्ररै आदयः । बहुरायाम्, बहुरीणाम् बहुराषु हे बहुरीणि ओकारान्तः पुंलिङ्गो “गो” शब्दः । प्र० गावौ - गौः गाम् द्वि० " गाव: गा: गोमिः गोभ्यः गवा गोभ्याम् गवे
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy