________________
[२०]
स्यादिशब्दसमुच्चयः ।
स०
गोषु
- गवोः
गवाम् गवि संबो० हे गौः हे गावी हे गावः
स्त्रीलिङ्गेऽप्येवम् । ओकारान्तो विशेषणरूपः “चित्रगु" : (गो) शब्दः ।
गो शब्दस्य गौणत्वे 'चित्रगु' शब्दः । पुंलिङ्गे 'शम्भु' शब्दवत् । स्त्रीलिङ्गे 'धेनु' शब्दबत् ।
नपुंसकलिङ्गः।
प्र०, द्वि० चित्रगु चित्रगुणी चित्रगुणि
चित्रगुणा चित्रगुभ्याम् चित्रगुमिः चित्रगवे, चित्रगुभ्याम् चित्रगुभ्यः चित्रगुणे चित्रगो,
चित्रगुभ्याम् चिवगुभ्यः चित्रगुणोः चित्रगो, चित्रग्वोः, चित्रगुणाम् चित्रगुणोः चित्रगुणोः चित्रगवि, चित्रग्वो',
चित्रगुषु 'चित्रगुणि चित्रगुणोः हे चित्रगा, गु हे चित्रगुणी हे चित्रगूणि एवम्-बहुगु, प्रियगु, सुगु आदयः ।